सात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात, क सुखे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।) दन्त्यादिः । सातयः । सौत्रधातुरयम् । इति दुर्गादासः ॥

सातम्, क्ली, (सात सुखे + अच् ।) सुखम् । इत्य- मरटीकायां भरतः ॥ दत्तम् । नष्टम् । षण- धातोः षोधातोश्च क्तप्रत्ययेन निष्पन्नम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात¦ सुखे उपादाने अद॰ चु॰ उभ॰ अक॰ सेट्। सातयतिते अससातत् त। अयं सौत्र इत्येके।

सात¦ न॰ सात--अच्।

१ सुखे भरतः। सन--क्त।

२ दत्ते

२ नष्टे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात¦ mfn. (-तः-ता-तं)
1. Given.
2. Destroyed. n. (-तं) Pleasure, delight. E. षण् to give, or षो to destroy, aff. क्त, form irr.; see सित; or more properly सात् to give pleasure, aff. अच् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात [sāta], p. p.

Given.

Destroyed. -तम् Pleasure, delight.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सात mfn. gained , obtained RV. Br.

सात mfn. granted , given , bestowed RV.

सात n. a gift , wealth , riches ib.

सात mfn. (for 3. See. p. 1200 , col. 1) ended , destroyed W.

सात n. (for 1. and 2. See. p. 1196 , col. 3) pleasure , delight L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


SĀTA : A great yakṣa friend of Vaiśravaṇa. (See under Dīpakarṇi for the story about how Sāta became a cursed Yakṣa).


_______________________________
*4th word in right half of page 700 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=सात&oldid=505501" इत्यस्माद् प्रतिप्राप्तम्