गहन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गहनम्, क्ली, (गाह्यते दुर्गम्यतेऽस्मिन्निति । गाह् + बहुलमन्यत्रापि इति युच् कृच्छ्रगहनयोरिति निर्द्देशात् वा ह्रस्वः । यद्वा, गह त् क गहने + ल्युट् ।) वनम् । इत्यमरः । २ । ४ । १ ॥ (यथा, गोः रामायणे । ६ । ९ । ६ । “सखीस्नेहेन तद्भीरु मया सर्व्वं प्रतिश्रुतम् । निलीय गहने शून्ये मयमुत्सृज्य रावणात् ॥”) गह्वरम् । दुःखम् । इति मेदिनी । ने । ५७ ॥ (पुं, विष्णुः । दुर्ज्ञेयत्वादस्य तथात्वम् । यथा, महाभारते । १३ । १४९ । ५४ । “करणं कारणं कर्त्ता विकर्त्ता गहनो गुहः ।” “सर्व्वरूपं सामर्थ्यं चेष्टितं तस्य ज्ञातुं न शक्यते इति गहनः ।” इति भाष्यम् ॥)

गहनः, त्रि, (गाह्यते दुःखेन गम्यते इति । गाह् + युच् । कृच्छ्रगहनयोरिति निर्द्देशांत् वा ह्रस्वः ।) दुर्गमः । दुष्प्रवेशः । तत्पर्य्यायः । कलिलः २ । इत्यमरः । २ । ४ । १ ॥ (यथा, रामायणे । ३ । १ । २३ । “गहनेष्वाश्रमान्तेषु लीलाविकृतदर्शनाः । रमन्ते तापसांस्तत्र त्रासयन्तः सुदारुणाः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गहन नपुं।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

2।4।1।1।4

अटव्यरण्यं विपिनं गहनं काननं वनम्. महारण्यमरण्यानी गृहारामास्तु निष्कुटाः॥

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

गहन वि।

दुष्प्रवेशः

समानार्थक:कलिल,गहन,कष्ट

3।1।85।1।4

सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे। सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्.।

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गहन¦ न॰ गाह--ल्युट्--
“कृच्छ्रगहनयोरिति” पा॰ निर्देशात्,पृषो॰ वा ह्रस्वः गह--गहने ल्युट्वा।

१ वने अमरः। तस्यदुर्गमत्वात् तथात्वम्।

२ निविडे त्रि॰
“जगाम गहनं वनम्” देवीमा॰

३ गह्वरे

४ दुःखे च न॰ मेदि॰।

५ दुर्गमे

६ दुर्बोधे

७ दुष्प्रवेशे त्रि॰।

८ परमेश्वरे पु॰।
“करणं कारणंकर्त्ता विकर्त्ता गहनो गुहः” विष्णु स॰।
“स्वरूपं सामर्थ्यंचेष्टितं वा तस्य ज्ञातुं न शक्यते इति गहनः” भा॰
“गम्भीरो गहनो गुप्तः” विष्णुस॰
“दुष्प्रवेशत्वात्गहनः अवस्थात्रयसाक्षित्वाद्वा गहनः” भा॰।
“गहनाकर्मणो गतिः” गीता।

९ उदके निघ॰ गाहनात्तस्यतथात्वम्।

१० अलङ्कारे स्त्री शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गहन¦ mfn. (-नः-ना-नं) Impervious, inaccessible. n. (-नं)
1. A wood, a thicket.
2. A cave.
3. Pain, distress. E. गाह् to tremble, &c. affix युच्, and the radical vowel made short; or गह् to be thick, affix as before.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गहन [gahana], a.

Deep, dense, thick; वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः Mb.4.67.2.

Impervious, impenetrable, impassable, inaccessible.

Hard to be understood, inexplicable, mysterious; सेवाधर्मः परमगहनो योगिनामप्यगम्यः Pt.1.11,285; Bh.2.58; गहना कर्मणो गतिः Bg.4.17; Śānti.1.8.

Grave, dignified; भूम्ना रसानां गहनाः प्रयोगाः Māl.1.4.

Impassioned, replete with love, strong; क्व च नु गहनाः कौतुकरसाः U.6.33.

Hard, difficult, causing pain or trouble; गहनसंसारः Śānti.3.15; U.7.6. (v. l.).

Deepened, intensified; महामोहगहनः (विकारः) Māl.1.3.

नम् An abyss, depth; अम्भः किमासीद्गहनं गभीरम् Rv.1.129.1.

A wood, thicket, deep or impenetrable forest; यदनुगमनाय निशि गहनमपि शीलितम् Gīt.7; Bv.1.25.

A hiding-place.

A cave.

Pain, distress.

An ornament.

Water.

An inaccessible place; धिष्ण्यानामस्म्यहं मेरुर्गहनानां हिमालयः Bhāg.11.16.21. -नः The Supreme Being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


गहन mf( आ)n. ( g. क्षुभ्ना-दि)deep , dense , thick , impervious , impenetrable , inexplicable , hard to be understood MBh. R. etc.

गहन n. an abyss , depth (" water " Naigh. Nir. ) RV. x , 129 , 1

गहन n. an inaccessible place , hiding-place , thicket , cave , wood , impenetrable darkness , i , 132 , 6 S3Br. xiv , 7 , 2 , 17 MBh. etc.

गहन n. pain , distress L.

गहन n. a metre consisting of thirty-two syllables.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a chief वानर. Br. III. 7. २३५.

"https://sa.wiktionary.org/w/index.php?title=गहन&oldid=499198" इत्यस्माद् प्रतिप्राप्तम्