अकौशल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकौशल¦ त्रि॰ न--कुशलः अकुशलस्ततो भवादौ अण् आद्य-चो वा न वृद्धिः। अकुशलभवादौ। आद्यचो वा वृद्धौआकौशलोऽप्यत्र। कुशलस्य भावः अण् + न॰ त॰। असौष्ठवे न॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकौशल/ अ-कौशल n. unskilfulness Pa1n2.

अकौशल/ अ-कौशल n. See. आकौशल.

"https://sa.wiktionary.org/w/index.php?title=अकौशल&oldid=483789" इत्यस्माद् प्रतिप्राप्तम्