शिखर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरम्, क्ली, (शिखास्यास्तीति । “वुञ्छण्- कठजिति ।” ४ । २ । ८० । अश्मादित्वात् रः ह्रस्वश्च ।) पर्व्वताग्रम् । तत्पर्य्यायः । कूटम् २ शृङ्गम् ३ । इत्यमरः ॥ शैलाग्रदेशकम् ४ । इति शब्दरत्नावली ॥ (यथा, महाभारते । १ । १९ । २८ । “विदारयन् गिरिशिखराणि पत्रिभिः ॥”)

शिखरः, पुं, क्ली, (शिखास्त्यस्येति । शिखा + रः । ह्रस्वश्च ।) वृक्षाग्रम् । तत्पर्य्यायः । शिरः २ अग्रम् ३ । इत्यमरः ॥ शिरम् ४ । इति शब्द- रत्नावली ॥ प्राग्रम् ५ । इति राजनिर्घण्टः ॥ पर्व्वतशृङ्गम् । पुलकः । कक्षः । पक्वदाडिम- बीजाममाणिक्यम् । सकलाग्रम् । इति मेदिनी ॥ कोटिः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखर नपुं।

पर्वताग्रः

समानार्थक:कूट,शिखर,शृङ्ग

2।3।4।2।2

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शिखर पुं-नपुं।

शिखरम्

समानार्थक:शिरस्,अग्र,शिखर

2।4।12।1।3

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखर¦ न॰ शिखा अस्त्यस्य अरच् आलोपः।

१ पर्वताग्रे

२ अन्तमात्रे च।

३ वृक्षाग्रे पु॰ न॰ अमरः।

४ पुलके

५ शु-ष्कतृणादौ पक्वदाडिमवीक्षाभे

६ रत्नभेदे

७ सकलाग्रेमेदि॰।

८ कोटौ त्रिका॰।

९ मूर्वायां स्त्री शब्दच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखर¦ mn. (-रः-रं)
1. The peak or summit of a mountain.
2. The top of a tree.
3. Point, end, top in general.
4. Horripilation.
5. The armpit.
6. A piece of a ruby or a gem, described as of the colour of the ripe pomegranate seed or a bright red.
7. The bud of the Arabian jasmine.
8. The edge or point of a sword. f. (-रा) A plant, from the fibres of which bow-strings were made, (Sanse- viera zeylanica.) E. शिखा a crest, and रच् poss. aff., and the vowel made short.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखरः [śikharḥ] रम् [ram], रम् [शिखा अस्त्यस्य-अरच् आलोपः]

The top, summit, or peak of a mountain; जगाम गौरी शिखरं शिखण्डिमत् Ku.5.7,4; Me.18.

The top of a tree.

Crest, tuft.

The point or edge of a sword.

Top, peak, point in general.

The arm-pit.

Bristling of the hair.

The bud of the Arabian jasmine.

A kind of ruby-like gem. -रा N. of a plant. (मूर्वा). -Comp. -वासिनी an epithet of Durgā.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शिखर etc. See. col. 3.

शिखर mfn. pointed , spiked , crested Megh. Katha1s.

शिखर m. n. a point , peak (of a mountain) , top or summit (of a tree) , edge or point (of a sword) , end , pinnacle , turret , spire MBh. Ka1v. etc.

शिखर m. erection of the hair of the body L.

शिखर m. the arm-pit L.

शिखर m. a ruby-like gem (of a bright red colour said to resemble ripe pomegranate seed) L.

शिखर m. (?) the bud of the Arabian jasmine(See. -दशना)

शिखर m. N. of a mythical weapon( अस्त्र) R.

शिखर m. a partic. position of the fingers of the hand Cat.

शिखर m. N. of a man Katha1s.

शिखर m. N. of a partic. mythical club( गदा) R.

शिखर m. = कर्कट-शृङ्गीL.

शिखर n. cloves L.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śikhara as a ‘peak’ of a mountain is found in the Kauṣītaki Brāhmaṇa (xxvi. 1), and often in the Epic.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=शिखर&oldid=474801" इत्यस्माद् प्रतिप्राप्तम्