अंशहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशहर¦ त्रि॰ अंशं हरति हृ--अच्। अंशहारके
“द्व्यंशहरो-ऽर्द्धहरो वा पुत्रवित्तार्ज्जनात् पितेति” स्मृतिः। अनुद्यमनेएव हृञोऽच् इति नियमात् अन्यत्र अण्। भारहारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशहर¦ mfn. (-रः-रा-री-रं) A sharer, a divider, a co-heir. E. अंश and हर who takes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशहर/ अंश--हर mfn. taking a share , a sharer.

"https://sa.wiktionary.org/w/index.php?title=अंशहर&oldid=483605" इत्यस्माद् प्रतिप्राप्तम्