शुनकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनकः, पुं, (शुनति इतस्ततो गच्छतीति । शुन गतौ + “क्वुन् शिल्पिसज्ञयोरपूर्व्व स्यापि ।” उणा० २ । ३२ । इति क्वुन् । कुक्कुरः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १३ । १२७ । १६ । “भिन्नभाण्डञ्च खट्वाञ्च कुक्कुटं शुनकं तथा । अप्रशस्तानि सर्व्वाणि यश्च वृक्षो गृहेरुहः ॥” ऋषिविशेषः । यथा, महाभारते । २ । ४ । १० । “असितो देवलः सत्यः शर्पमाली महाशिराः । अर्कावसुः सुमित्रश्चमैत्रेयः शुनको बलिः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शुनकः [śunakḥ], 1 N. of a sage, descendant of Bhṛigu.

A dog.

A young dog.

"https://sa.wiktionary.org/w/index.php?title=शुनकः&oldid=338839" इत्यस्माद् प्रतिप्राप्तम्