अतिशक्तिभाज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशक्तिभाक् [ज्] पुं, (अतिशयिता शक्तिः कर्म्म साधनसामर्थ्यं कर्म्मधारयः । तां भजते अतिशक्ति + भज् + कर्त्तरि णिवः, उपपदसमासः ।) अति- शयशक्तिविशिष्टः । अतिसमर्थः । सवीर्य्यमतिशक्ति- भाक् । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशक्तिभाज् पुं।

अतिशयिताध्यवसायः

समानार्थक:वीर्य,अतिशक्तिभाज्

1।7।29।2।4

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशक्तिभाज्¦ m. (-क्) A man of gigantic power. E. अतिशक्ति, and भाज् who possesses.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिशक्तिभाज्/ अति--शक्ति-भाज् mfn. possessing great power.

"https://sa.wiktionary.org/w/index.php?title=अतिशक्तिभाज्&oldid=196459" इत्यस्माद् प्रतिप्राप्तम्