input

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : नि+विश णिच् ६-प (निवेशयति) । केनचित् निवेशनोपकरणद्वारा सङ्गणके दत्तांशस्य निवेशनम् । Data transferred from the outside world into a computer system via some kind of input device . Opposite of output. input -n निविष्टम् । निवेश्यम् ।

"https://sa.wiktionary.org/w/index.php?title=input&oldid=483177" इत्यस्माद् प्रतिप्राप्तम्