अकालसह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालसह¦ mfn. (-हः-हा-हं) Impatient, premature, not waitng for the proper season. E. अ neg. कालसह time-enduring.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकालसह/ अ-काल--सह mfn. unable to bide one's time.

"https://sa.wiktionary.org/w/index.php?title=अकालसह&oldid=483719" इत्यस्माद् प्रतिप्राप्तम्