अक्षन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षन्¦ न॰ अक्ष--बाहु॰ कनिन्। नेत्रे
“दक्षिणेऽक्षन् इतिवृह॰ उप॰
“भद्रं कर्णेभिः शृणवाम देवा भद्रं पश्ये-माक्षभिर्यजत्रा” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षन् [akṣan], a. [अक्ष्-बाहु ˚कनिन्] The eye (Ved.); भद्रं पश्येमा- क्षभिर्यजत्राः Rv.1.89.8; दक्षिणे$क्षन् Bṛi. Ār. Up. In classical literature used only in the declension of अक्षि.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षन् See. अक्षि.

अक्षन् n. substituted for अक्षि, " the eye " , in the weakest cases , Gram. 122 ([ cf. Goth. augan])

अक्षन् n. an organ of sense BhP.

"https://sa.wiktionary.org/w/index.php?title=अक्षन्&oldid=483842" इत्यस्माद् प्रतिप्राप्तम्