methodology

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : परिपाटि: -स्त्री । अनुक्रम: । तन्त्रांशनिर्माणचक्रस्य अनेकपादेषु अन्यतमस्य (यथा विश्लेषणम्, परिकल्पना इत्यादे:) निर्वर्तनार्थं लिखितरूपेण विद्यमाना:, सङ्गृहीताश्च पद्धतय: अथवा उपदेशा: । An organised, documented set of procedures and guidelines for one or more phases of the software life cycle , such as analysis or design.

"https://sa.wiktionary.org/w/index.php?title=methodology&oldid=483237" इत्यस्माद् प्रतिप्राप्तम्