picosecond

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विशङ्खक्षणम् (वि=विपर्यस्त=inverse) । क्षणशङ्खतम । १०-१२ क्षणानि । 10-12 seconds.

"https://sa.wiktionary.org/w/index.php?title=picosecond&oldid=483315" इत्यस्माद् प्रतिप्राप्तम्