अत्यर्थमधुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अत्यर्थमधुर पुं।

सान्त्वनवचनम्

समानार्थक:अत्यर्थमधुर

1।6।18।2।1

रुशती वागकल्याणी स्यात्कल्या तु शुभात्मिका। अत्यर्थमधुरं सान्त्वं सङ्गतं हृदयङ्गमम्.।

पदार्थ-विभागः : , गुणः, शब्दः

"https://sa.wiktionary.org/w/index.php?title=अत्यर्थमधुर&oldid=183645" इत्यस्माद् प्रतिप्राप्तम्