श्रुति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुतिः, स्त्री, (श्रूयतेऽनयेति । श्रु + “श्रुयजिस्तुभ्यः करणे ।” ३ । ३ । ९४ । इत्यस्य वार्त्तिकोक्त्या करणे ।” क्तिन् ।) वेदः । (यथा, मनुः । २ । १० । “श्रुतिस्तु वेदो विज्ञेयो धर्म्मशास्त्रन्तु वै स्मृतिः ॥”) कर्णः । इत्यमरः ॥ (यथा, भागवते । ९ । ४ । १८ । “करौ हरेर्मन्दिरमार्ज्जनादिषु श्रुतिं चकाराच्यु तसत्कथोदये ॥”) गर्भस्थस्य पञ्चमासैः श्रुतिर्भवति । इति सुख- बोधः ॥ श्रुतोन्द्रियग्राह्यः शब्दः शब्दत्वादिः । यथा, -- अन्यच्च । “तीव्राकुमुद्वतीमन्दाछन्दोवत्यस्तु षड्जगाः । दयावती रञ्जनी च रतिका ऋषभे स्थिताः ॥ रीद्री क्रोधा च गान्धारे वज्जिकाथ प्रसा- रिणी । प्रोतिश्च मार्ज्जनीत्येताः श्रुतयो मध्यमाश्रिताः ॥ क्षिती रक्ता च सन्दीपन्यालापिन्यपि पञ्चमे । मदन्ती रोहिणी रम्येत्येता धैवतसंश्रयाः । उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती ॥” इति सङ्गीतरत्नाकरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुति स्त्री।

वेदः

समानार्थक:श्रुति,वेद,आम्नाय,त्रयी,श्रुति,निगम

1।6।3।1।1

श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः। स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी॥

सम्बन्धि2 : वेदाङ्गम्

 : ऋग्वेदः, सामवेदः, यजुर्वेदः, ऋग्यजुस्साम-वेदाः, वेदः, आगमः, वेदभेदः

पदार्थ-विभागः : , अपौरुषेयः

श्रुति स्त्री।

कर्णः

समानार्थक:कर्ण,शब्दग्रह,श्रोत्र,श्रुति,श्रवण,श्रवस्

2।6।94।2।4

अपाङ्गौ नेत्रयोरन्तौ कटाक्षोऽपाङ्गदर्शने। कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः॥

अवयव : कर्णपाली

पदार्थ-विभागः : अवयवः

श्रुति स्त्री।

श्रवः

समानार्थक:श्रुति

3।3।73।2।2

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः। सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

पदार्थ-विभागः : , गुणः, शब्दः

श्रुति स्त्री।

वेदः

समानार्थक:श्रुति,वेद,आम्नाय,त्रयी,श्रुति,निगम

3।3।73।2।2

प्रकृतिर्योनिलिङ्गे च कैशिक्याद्याश्च वृत्तयः। सिकताः स्युर्वालुकापि वेदे श्रवसि च श्रुतिः॥

सम्बन्धि2 : वेदाङ्गम्

 : ऋग्वेदः, सामवेदः, यजुर्वेदः, ऋग्यजुस्साम-वेदाः, वेदः, आगमः, वेदभेदः

पदार्थ-विभागः : , अपौरुषेयः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुति¦ स्त्री श्रु--कर्मादौ क्तिन्।

१ वेदे वेदस्य सर्वैः श्रूयमाणत्वात्श्रुतित्वम्।

२ कर्णे कर्णस्य श्रवणहेतुत्वात् तघात्वम्।

३ श्रवणेन्द्रियजन्ये ज्ञाने च। अङ्कशास्रोक्ते त्रिभुजक्षे-त्रादौ भुजकोट्योः संयुज्यमाने

४ रेस्वाभेदे च लीला॰। क-र्णस्य शुभाशुभत्वं यथा
“रक्ताम्लपरुषश्मश्रुकर्णाः स्युः पा-पमृत्यवः। निर्मांस{??}पिटैर्मोगाः कृपणा ह्रस्व{??}र्णकाः। शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः। वृहत्कर्णाश्चराजानो धनिनः परिकीर्त्तिताः” गरुडपु॰

६६ अ॰।

५ श्रवणक्रियायां

६ वार्त्तायां मेदि॰।

७ श्रवणनक्षत्रे श-ब्दर॰।

८ षड्जरागाद्यारम्भकावयवे शब्दभेदे मल्लिना॰
“प्रथम श्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः। सा श्रुतिःसम्परिज्ञेया स्वरावयवलक्षणेति”। श्रुतिसंख्यानियमश्रुतत्रदर्शितः
“चतुयतुश्चतुश्चैव षड्जमध्यमपञ्चमाः। द्वे द्वेनिषादगान्धारौ त्रिस्त्रिरृषभधैवतौः”। तद्भेदास्तु
“नान्दीचालानकारिसा च सुमुखी चित्रा विचित्रा घना मातङ्गी[Page5156-a+ 38] सरसामृता मधुकरी मैत्री शिवा माधवी। बाला शार्ङ्ग-रवी कला कलरवा माला विशाला जया मात्रेतिश्रुतयः पुराणकविभिर्द्वाविंशतिः कीर्त्तिताः”।
“श्रतिस्थानेस्वरान वक्तु नालं ब्रह्माऽपि तत्त्वतः। जले च सुतरांमार्गो मीनानां नोपलक्ष्यते। गगने पक्षिणां यद्वत्तद्वत् स्वरगता श्रुतिः। श्रुतिर्नादवशा प्रोक्ता तथाढ्याच कला मता। यथा तैल्गत सर्पिर्यथा काष्ठगतोऽनलः। ज्ञायतेऽत्रोपदेशेन तथा स्वरगता श्रुतिः। वीणादेस्तुश्रुतिर्ज्ञानं स्वरज्ञानं तु वंशजमं” संगीतदा॰। संगीतरत्नाकरेन षड्जादिभेदे अन्यविधाः श्रुतय उक्ता यथा
“तीव्राकुमुद्वती मन्दा छन्दोवत्यस्तु षड्जगाः। दयावती रञ्जनीच रतिका ऋषभे स्थिता। रौद्री क्रोधा च गान्धारेवज्रिका च प्रसारिणी। प्रीतिश्च मार्जनीत्येताः श्रुतयोमध्यमाश्रिताः। क्षितिरक्ता च सान्दीपिन्यालापी चैवपञ्चमे। मदन्ती रोहिणी रम्येत्येता धैवतसश्रुयाः। उग्रा च क्षोभिणीति द्वे निषादे वसतः श्रुती”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुति¦ f. (-तिः)
1. The Ve4das, severally or collectively, scripture, holy writ.
2. An ear.
3. Hearing.
4. Intelligence, news, rumour, re- port.
5. (In music,) A division of the octave, a quarter tone or interval, of which twenty-two are enumerated; four constituting a major tone, three a minor, and two a semitone: the S4hrutis are personified as nymphs.
6. A sound in general.
7. The constellation S4hravan4a
4. E. श्रु to hear, क्तिन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुतिः [śrutiḥ], f. [श्रु-क्तिन्]

Hearing; चन्द्रस्य ग्रहणमिति श्रुतेः Mu.1.7; R.1.27.

The ear; श्रुतिसुखभ्रमरस्वनगीतयः R.9.35; Śi.1.1; Ve.3.23.

Report, rumour, news, oral intelligence.

A sound in general; सा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तमसो निधिम् Rām.7.2.17; स वेत्ति गन्धांश्च रसान् श्रुतीश्च Mb.12.187.19.

The Veda (known by revelation, opp. स्मृति; see under वेद); श्रुतिस्तु वेदो विज्ञेयो धर्मशास्रं तु वै स्मृतिः Ms.2.1,14.

A Vedic or sacred text; इति श्रुतेः or इति श्रुतिः 'so says a sacred text'.

Vedic or sacred knowledge, holy learning; यत्रैषा सात्वती श्रुतिः Bhāg.1.4.7;11.3.46.

(In music) A division of the octavo, a quarter tone or interval; रणद्भिरा- घट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः Śi.1.1;11.1; (see Malli. ad loc.).

The constellation Śravaṇa.

The diagonal of a tetragon, the hypotenuse of a triangle; cf. कर्ण.

Direct or expressed signification (opp. लक्षणा); श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा ŚB. on MS.6.2.2.

Speech (वाक्); विविक्तवर्णाभरणा सुखश्रुतिः Ki.14.3.

Name, fame (कीर्ति); हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिवी Mb.3.35.9.

A word, saw, saying; Rām.2.72.25.

An explanation of ब्रह्म from the उपनिषद्s; विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः Ms.6.29 (com. श्रुतीरुपनिषत्पठितब्रह्मप्रतिपादकवाक्यानि).

Advantage, gain (फलश्रुति); उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः Mb.12. 265.7.

Name, title; बिभ्रत्यनन्यविषयां लोकपाल इति श्रुतिम् Kāv.2.331.

Learning.

Scholarship. -Comp. -अनुप्रासः a kind of alliteration; see K. P.9. -अर्थः the sense of a sentence derived on the strength of the श्रुतिप्रमाण as distinguished from लङ्ग, वाक्य and other प्रमाणs; यत्र श्रुत्यर्थो न सम्भवति तत्र वाक्यार्थो गृह्यते ŚB. on MS.6.2.14.-उक्त, -उदित a. enjoined by the Vedas; आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च Ms.1.18.

कटः a snake.

penance, expiation. -कटु a. harsh to hear. (-टुः) a harsh or unmelodious sound, regarded as a fault of composition. -कथित a. enjoined or prescribed by the Vedas. -चोदनम्, -नः a scriptural injunction, Vedic precept. -जातिविशारद a. familiar with different kinds of quarter tones; वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः । तालज्ञश्चाप्रयासेन मोक्षमार्गं नियच्छति ॥ Y.3.115. -जीविका a law-book or code of laws. -दूषक a. offending the ear.-द्वैधम् disagreement or contradiction of Vedas or Vedic precepts; श्रुतिद्वैधं तु यत्र स्यात्तत्र धर्माबुभौ स्मृतौ Ms.2.14.-धर a.

hearing.

having a retentive memory; L. D. B. -निदर्शनम् evidence of the Vedas; कामकार- कृते$प्याहुरेके श्रुतिनिदर्शनात् Ms.11.45.

पथः the range of the ear; तामाश्रित्य श्रुतिपथगतामास्थया लब्धमूलः M.4.1.

(pl.) tradition. -प्रसादन a. grateful to the ear.-प्रामाण्यम् authority or sanction of the Vedas.-प्रामाण्यतः ind. on the authority of the Veda; श्रुति- प्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै Ms.2.8.

मण्डलम् the outer ear.

the whole circle of the quarter-tones; Śi.1.1. -महत् a. rich in scriptural lore; सरस्वती श्रुतिमहतां महीयताम् Ś.7.35 (v. l. श्रुतमहताम्).

मूलम् the root of the ear; लपितुं किमपि श्रुतिमूले Gīt.1.

a Vedic text. -मूलक a. founded on the Veda. -वचनम् a Vedic precept. -वर्जित a.

deaf.

not knowing the Vedas. -विप्रतिपन्न a.

not recognizing the authority of the scriptures, disregarding the Vedas.

contrary to the Vedas. -विवरम् the auditory passage. -विशेष- णार्थम् ind. for specialization in the Vedas; Svapna.1.

विषयः the object of the sense of hearing i. e. sound; श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् Ś.1.1.

the reach or range of the ear; एतत् प्रायेण श्रुतिविषयमापतितमेव K.

the subject matter of the Veda.

any sacred ordinance. -वेधः boring the ear.

शिखरम्, शिरस् Upaniṣad or Vedānta; नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमः Viṣṇu-mahimna 3.

a leading text of the Veda.-सुख, -मनोहर a. agreeable to the ear, melodious; श्रुतिसुखमुपवीणितं सहायैः Ki.1.38. -स्फोटा Gynandropsis Pentaphylla (Mar. तिळवण). -स्मृति f. (dual) revelation and legal institutes, Veda and law; श्रुतिस्मृति- पुराणोक्तफलप्राप्त्यर्थम् Pūjā-mantra. -हारिन् a. captivating the ear.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श्रुति f. hearing , listening( श्रुतिम् अभिनीय, " feigning to hear " ; श्रुतिं वचो ऽनुगां-कृ, " to listen to a speech ") S3Br. etc.

श्रुति f. the ear , organ or power of hearing Ka1v. VarBr2S. Katha1s.

श्रुति f. the diagonal of a tetragon or hypothenuse of a triangle Gol.

श्रुति f. that which is heard or perceived with the ear , sound , noise etc. RV. AV. Pra1t. Katha1s. BhP.

श्रुति f. an aggregate of sounds (whether forming a word or any part of a word) TPra1t.

श्रुति f. rumour , report , news , intelligence , hearsay( श्रुतौ-स्था, " to be known by hearsay ") MBh. Ka1v. etc.

श्रुति f. a saying , saw , word MBh. R. BhP.

श्रुति f. that which has been heard or communicated from the beginning , sacred knowledge orally transmitted by the Brahmans from generation to generation , the वेद( i.e. sacred eternal sounds or words as eternally heard by certain holy sages called ऋषिs , and so differing from स्मृतिor what is only remembered and handed down in writing by human authors See. Mn. ii , 10 ; it is properly only applied to the मन्त्रand ब्राह्मणportion of the वेदs , although afterwards extended to the उपनिषद्s and other Vedic works including the दर्शनs ; इति श्रुतेः, " because it is so taught in the वेद, according to a श्रुतिor Vedic text " ; pl. " sacred texts , the वेदs " , also " rites prescribed by the वेदs ") AitBr. S3rS. Mn. MBh. etc. IW. 144

श्रुति f. (in music) a particular division of the octave , a quarter tone or interval (twenty-two of these are enumerated , four constituting a major tone , three a minor , and two a semitone ; they are said to be personified as nymphs) Ya1jn5. S3is3. Pan5car.

श्रुति f. a name , title Ka1vya7d. ii , 331

श्रुति f. learning , scholarship S3ak. VarBr2S. (prob. w.r. for श्रुत)

श्रुति f. = बुद्धिL.

श्रुति f. N. of a daughter of अत्रिand wife of कर्दमVP.

श्रुति f. (See. स्रुति)course , path (?) RV. ii , 2 , 7 ; x , 111 , 3

श्रुति f. the constellation , श्रवणाL.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the Vedas: interpreted in two ways in the द्वापर; फलकम्:F1:  Br. II. ३१. 6, ७२; ३२, ३५; IV. 6. ६४; M. ५२. १२; १४४. 7; वा. ३४. ९५; ३९. ११; ४१. ९०; ५५. 7; ६१. ७५; ७६. 3; १००. ३३; १०१. 9, २२, ५७.फलकम्:/F the same, ऋग्, Yajus, and साम in every manvan- tara though in different redactions; here are four stotras-- Dravyastotram, गुणस्तोत्रम्, Karmastotram, and Abhi- janastotram; above all these is Brahmastotram; mantras were originally five fold; फलकम्:F2:  M. १४५. ५८-63.फलकम्:/F having learnt the श्रौत from their predecessors the seven sages repeated the same. फलकम्:F3:  वा. 3. 8; ३२. ४४; ५९. ३१.फलकम्:/F
(II)--a son of Uttama Manu. Br. II. ३६. ४०.
(III)--a daughter of अनसूया and mother of शन्खपदा, wife of Kardama, Pulaha प्रजापति. वा. २८. १८, २७; Br. II. ११. २२.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚRUTI : An ancient King in India. (Mahābhārata, Ādi Parva, Chapter 1, Verse 238).


_______________________________
*3rd word in left half of page 743 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=श्रुति&oldid=505073" इत्यस्माद् प्रतिप्राप्तम्