अकण्टक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकण्टक¦ mfn. (-कः-का-कं) Free from thorns, literally or metaphorically. E. अ priv. कण्टक a thorn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकण्टक/ अ-कण्टक mfn. thornless , free from troubles or difficulties or enemies.

"https://sa.wiktionary.org/w/index.php?title=अकण्टक&oldid=483648" इत्यस्माद् प्रतिप्राप्तम्