दूर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूरम्, त्रि, (दुर्दुःखेनेयते प्राप्यते इति । दुर् + इन् + “दुरीणी लोपश्च ।” उणां २ । २० । रक् धातोर्लोपश्च ।) अनिकटम् । असन्निकृष्टम् । तत्पर्य्यायः । विप्रकृष्टम् २ । इत्यमरः । ३ । १ । ६८ ॥ अनासन्नम् ३ । इति शब्दरत्नावली ॥ (यथा, हितोपदेशे । १ । ४३ । “शरीरस्य गुणानाञ्च दूरमत्यन्तमन्तरम् । शरीरं क्षणविंध्वसि कल्पान्तस्थायिनो गुणाः ॥”) आके १ पराके २ पराचैः ३ आरे ४ परा- वतः ५ । इति पञ्च दूरनामानि । इति वेद- निघण्ठौ ३ अध्यायः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर वि।

दूरम्

समानार्थक:दूर,विप्रकृष्टक,पर,आरात्

3।1।68।2।3

संसक्ते त्वव्यवहितमपदान्तरमित्यपि। नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम्.।

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर¦ त्रि॰ दुर् + इण--
“दुरीणो लोपश्च” उणा॰ रक् धातोरिकारलोपे रेफे परे पूर्वाणो दीर्घः।

१ विप्रकृष्टे मह-तान्तरेण स्थिते दैशिकपरत्वयुक्ते अमरः।
“दूरान्तिका-दिधीहेतुरेका नित्या दिगुच्यते” भाषा॰
“दूरत्वमन्तिकत्वञ्चदैशिकं परत्वमपरत्वं बोध्यम् तद्बुद्धेरसाधारणं वीजंदिगेव” सि॰ मुक्ता॰ अतिदूरत्वञ्च प्रत्यक्षं नोत्पादुयति यथाह[Page3657-a+ 38](
“अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्था-नात्। सौक्ष्म्याद्व्यवधानादभिभवात् समानाभिहा-राच्च” सा॰ का॰
“अनुपलब्धिरिति वक्ष्यमाणं सिंहावलो-कितन्यायेनानुषञ्जनीयम् यथा उत्पतन् वियति पतत्त्रीअतिदूरतया सन्नपि प्रत्यक्षेण नोपलभ्यते” त॰ कौ॰।
“त्वंदूरमपि गच्छन्ती हृदयं न जहासि मे” शकु॰
“न खलुदूरगतोऽप्यतिवर्तते महमसाविति बन्धुजनोदितैः” माघः। भावप्राधान्यात्

२ दूरत्वे च
“दूरान्तिकार्थेभ्यो द्वितीयाच” पा॰ असत्त्ववचने प्रातिपदिकार्थे एभ्योद्वितीया चात्पञ्चमीतृतीये स्तः” सि॰ कौ॰
“ग्रामस्य दूरं दूरात्दूरेण वा। असत्त्ववचने इत्यनुवृत्तेर्नेह दूरः पन्थाः” सि॰ कौ॰
“रामाद्रुद्रस्य यो दूरम्” मुग्धबो॰
“नेत्रे दूर-मनञ्जने पुलकिता तन्वी तवेयं तनुः” सा॰ द॰
“सा तस्यकर्मनिर्वृत्तैः दूरं पश्चात् कृता फलैः” रघुः
“दूरादपिक्रतुषु यज्वभिरिज्यते यः” माघः
“दूरेण ह्यवरं कर्मबुद्धियोगात् धनञ्जय!” गीता
“स्तुतिभ्योऽच्युत! रिच्यन्तेदूरेण चरितानि ते” रघुः एतच्छब्दयोगे पञ्चमी षष्ठी च।
“दूरं ग्रामस्य ग्रामाद्वा” सि॰ कौ॰ अतिशायने इष्ठन्दवादेशे दविष्ठ ईयसुन् दवीयस् अतिशथेन दूरस्थिते त्रि॰ईयसुनि स्त्रियां ङीप्।
“तेजस्विमध्ये तेजस्वी दवीयानपिगण्यते” माघः। दूरं करोति दूर् + णिच् वादेशः दव-यति।
“दवयदतिरयेण प्राप्तमुर्वीविभागम्” भट्टिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर¦ mfn. (-रः-रा-रं) Distant, remote. n. adv. (-रं) Far, far off.
2. Widely. deeply. E. दुर with difficulty, इण् to go, Unadi affix रक्, deriv. irr. or दैप् शुद्धौ वा कू |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर [dūra], a. (Compar. दवीयस्, superl. दविष्ठ)

Distant, remote, far off, a long way off, long; किं दूरं व्यवसायिनाम् Chāṇ.73; न योजनशतं दूरं वाह्यमानस्य तृष्णया H.1.146,49.

Very high, up; दूरमप्युदितः सूर्यः शशाङ्क इव लक्ष्यते Rām.3.16.18.

Excessive, very much; विचिक्षिपे शूलभृतां सलीलं स पत्रिभिर्दूरमदूरपातैः Ki.17.53. -रम् Distance, remoteness. [N. B. Some of the oblique cases of दूर are used adverbially as follows: (a) दूरम् to a distance, far away, far or distant from (with abl. or gen.); ग्रामात् or ग्रामस्य दूरम् Sk.

high above.

deeply, far below.

highly, in a high degree, very much; नेत्रे दूरमनञ्जने S. D.

entirely, completely; निमग्नां दूरमम्भसि Ks.1.29; दूरमुद्धूतपापाः Me.57; दूरकृ to surpass, exceed सा तस्य कर्मनिर्वृतैर्दूरं पश्चात्कृता फलैः R.17.18. ˚करण a. making far or distant, removing. ˚गम a. going far away; दूरंगमं ज्योतिषां ज्योतिरेकम् Vāj.34.1. (b) दूरेण

far, from a distant place, from afar; खलः कापठ्यदोषेण दूरेणैव विसृज्यते Bv.1.78.

by far, in a high degree; दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय Bg.2.49; R.1.3. v.l. (c)

दूरात् from a distance, from afar; प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्, दूरादागतः 'come from afar (regarded as comp.); नदीयमभितो.........दूरात्परित्यज्यताम् Bh.1.81; R.1.6.

in a remote degree.

from a remote period. (d) दूरे far, away, in a distant place; न मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् Ś.1.9; भोः श्रेष्ठिन् शिरसि भयमतिदूरे तत्प्रतीकारः Mu.1; Bh.3.88. ˚कृ to discard; ऋजुतां दूरे कुरु प्रेयसि Amaru.7. ˚भू, ˚ गम् to be far away or gone off; Ks. ˚तिष्ठतु let it be, never mind; दूरे तिष्ठतु तद्वृद्धिः Ks.6.37. दूरीकृ means

to remove to a distance, remove, take away; आश्रमे दूरीकृतश्रमे Dk.5; Bv.1.122.

to deprive (one) of, separate; कुपिता न्यायेन दूरीकृताः Mk.9.4.

to prevent, ward off.

to surpass, excel, distance; दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः Ś1.17; so दूरीमू to be away or removed, be separated from, be at a distance; दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् Me.85. -Comp. -अन्तरित a. separated by a long distance. -अपेत a. quite out of question.-आगत a. coming from afar. -आपातः shooting from afar. -आप्लाव a. jumping or leaping far.

आरूढ mounted high.

far-advanced, intense, vehement; दूरारूढः खलु प्रणयो$सहनः V.4. -ईरितेक्षण a. squint-eyed.-उत्सारित a. driven far away, removed, banished; दूरोत्सारितहृदयानन्दः V.4.23. -ग, -गत a.

far removed, distant.

gone far, far advanced, grown intense; न ददाह भूरुहवनानि हरितनयधाम दूरगम् Ki.12.16. दूरगत- मन्मथा$क्षमेयं कालहरणस्य Ś.3. -गामिन् m. an arrow-ग्रहणम् the supernatural faculty of seeing objects though situated at a distance. -दर्शन a. visible only from afar; अहो सनाथा भवतास्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् Bhāg.1.11.8. -दर्शन, -दृश् a. far-seeing. (-नः),m.

a learned man, a Pandit. (-नम्) prudence, foresight. -दर्शिन् a. farseeing, foresighted, prudent. (-m.)

a learned man.

a seer, prophet, sage.

दृष्टिः longsightedness.

prudence, foresight.

पातः a long fall.

a long fight.

falling from a great height. -पात, पातिन् a. shooting from afar; शस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः Mb.5.165. 25. -पातनम् the act of shooting to a distance; Mb.4.-पात्र a. having a wide channel, or bed (as a river).-पार a.

very broad (as a river); ह्रादिनीं दूरपारां च Rām.2.71.2.

difficult to be crossed. (-रः) a broad river. (-रा) an epithet of the Ganges. -बन्धु a. banished from wife and kinsmen; तेनार्थित्वं त्वयि विधिवशाद् दूरबन्धुर्गतो$हम् Me.6. -भाज् a. distant, remote. -भिन्न a. wounded deeply. -वर्तिन् a. being in the distance, far removed, remote, distant. -वस्त्रक a. naked. -वासिन् a. outlandish. -विलम्बिन् a. hanging far down; नवाम्बुभि- र्दूरविलम्बिनो घनाः Ś.5.12. -वेधिन् a. piercing from afar.-श्रवणम् hearing from afar. -श्रवस् a. far renowned.-संस्थ a. being at a distance, remote, far away; कण्ठा- श्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे Me.3. -स्थ, -स्थित a. remote, far off; दूरस्थाः पर्वता रम्याः Subhāṣ; दूरस्थत्वे च यद्येकः शीलत्यागं करिष्यति Ks.13.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दूर mf( आ)n. (prob. fr. 1. दु, hut See. Un2. ii , 21 ; compar. दवीयस्, superl. दविष्ठ, qq.vv.) distant , far , remote , long (way)

दूर n. distance , remoteness (in space and time) , a long way S3Br. MBh. Ka1v. etc.

दूर n. far above( उत्-पततिHit. i , 101/102 )or below( अम्भसिKatha1s. x , 29 )

दूर n. far i.e. much in a high degree( दूरम् उन्-मनि-कृतPrab. iii , 21/22 )

दूर n. दूरं-कृ, to surpass , exceed Ragh. xvii , 18

दूर n. far from( abl. ) Mn. iv , 151

दूर n. a long way back or from a remote period , iii , 130

दूर n. in comp. with a pp. e.g. दूराद्-आगत, come from afar Pa1n2. 2-1 , 39 ; vi , 1 , 2 ; 2 , 144 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=दूर&oldid=500317" इत्यस्माद् प्रतिप्राप्तम्