पूपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूपः, पुं, (पू + क्विप् । पुवं पवित्रं पाति रक्ष- तीति । पा + कः ।) पिष्टकः । इत्यमरः । २ । ९ । ४८ ॥ (यथा, मार्कण्डेये । १५ । २४ । “मधुहृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः ॥” (पिष्टकशब्दऽस्य विवृतिर्ज्ञेया ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पूपः [pūpḥ], A sort of bread; see अपूप; पूपो$पूपो पिष्टके स्यात. पूपला (ली), पूपालिका, पूपाली, पूलिका, पूपिका A sort of sweet cake.

"https://sa.wiktionary.org/w/index.php?title=पूपः&oldid=501029" इत्यस्माद् प्रतिप्राप्तम्