अकव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकव [akava] वा [vā], वा a. [न कव्यते वर्ण्यते कव्-आ न. त.] Indescribable (अवर्णनीय); not contemptible, not bad: ˚अरिः = कुत्सिता अरयो यस्य स कवारिः; न कवारिः अ˚; or यस्य शत्रवो$प्यकुत्सिता वृत्रादय:; or अकुत्सितम् इयर्ति ऐश्वर्यं प्राप्नोति.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकव/ अ-कव mfn. (fr. 1. कुSee. ) , not contemptible , not stingy RV.

"https://sa.wiktionary.org/w/index.php?title=अकव&oldid=483691" इत्यस्माद् प्रतिप्राप्तम्