अकाशदीप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाशदीप¦ m. (-पः)
1. A lamp or torch lighted in honour of LAKSHMI or VISHNU, and elevated on a pole in the open air at the Dewali festival, in the month Kartik.
2. A beacon, a lanthorn on a pole. E. आकाश and दीप a lamp; also आकाशप्रदीपः।

"https://sa.wiktionary.org/w/index.php?title=अकाशदीप&oldid=193841" इत्यस्माद् प्रतिप्राप्तम्