अक्रिया

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रिया¦ स्त्री॰ अभावार्थे न॰ त॰। क्रियाभावे
“प्रधानस्या-क्रिया यत्र साङ्गं तत् क्रियते पुनः। तदङ्गस्याक्रियायान्तुनावृत्तिर्न च तत्क्रियेति”
“अक्रिया त्रिविधा प्रोक्तेति” चस्मृतिः। न॰ ब॰। कर्म्मशून्ये गुणादौ च त्रि॰। सर्वकर्म्मशून्ये परमात्मनि पु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रिया/ अ-क्रिया f. inactivity

अक्रिया/ अ-क्रिया f. neglect of duty.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रिया स्त्री.
(न क्रियते इति, नञ् + कृ + श + क्यप् + टाप, ‘कृञः श च’, पा. 3.3.1००) अनुष्ठान (कृत्य का) आश्व.श्रौ.सू. 5.13.9; का.श्रौ.सू. 6.7.26। अक्रीत (नञ् + क्री + क्त) वि. न खरीदा हुआ (सोम राजा का डण्ठल) तै.सं. 6.1.1०.5; पञ्च.ब्रा. 9.8.5.1; जै.ब्रा. 1.354; तै.ब्रा. 1.4.7.5 = आप.श्रौ.सू. 14.24.9; श.ब्रा. 3.2.4.7।

"https://sa.wiktionary.org/w/index.php?title=अक्रिया&oldid=483803" इत्यस्माद् प्रतिप्राप्तम्