freeware

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : निश्शुल्कतन्त्रांश: । उत्साहिविधिकारै: परोपकारबुद्ध्या निर्मित: अयं तन्त्राश: विविधवैद्युतकमाध्यमेषु (यथा अन्तर्जालं, ई-पत्रं, यूस्नेट् इत्यादिषु) निश्शुल्कं लभ्यते । Software , often written by enthusiasts and distributed at no charge by users' groups, or via the World-Wide Web , electronic mail , bulletin boards , Usenet , or other electronic media.

"https://sa.wiktionary.org/w/index.php?title=freeware&oldid=483128" इत्यस्माद् प्रतिप्राप्तम्