अक्षवाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवाटः पुं, (अक्षस्य मल्लयुद्धस्य वाटः परिसरः ।) मल्लभूमिः । तत्पर्य्यायः । नियुद्धभूः २ । इति हेमचन्द्रः ॥ कुस्तिर आख्डा इति भाषा ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवाट¦ पु॰ अक्षाणां पाशकक्रीडानां वाटः वासस्थानम्। [Page0045-a+ 38] द्यूतस्थाने, पाशकाधारे फलके च। अक्षस्य रथचक्रक्षुण्णस्थानस्येव वाटः। मल्लभूमौ तत्र हि रथचक्रक्षुण्ण-पांशुसदृशपांशुमत्त्वात् तत्सदृशत्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवाट¦ m. (-टः) An amphitheatre for wrestling, the arena of a gymna- sium. E. अक्ष contest, and वाट an enclosure, an area.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षवाट/ अक्ष--वाट L. = -पाट.

"https://sa.wiktionary.org/w/index.php?title=अक्षवाट&oldid=483902" इत्यस्माद् प्रतिप्राप्तम्