join

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-v : युजिर् ७-उ णिच् (योजयति) । मिल ६-उ णिच् (मेलयति) । आन्वयिकदत्तनिधिप्रबन्धनसंविधायां, अनया दत्तांशाहरणप्रक्रियया, वर्तमानपीठिकाभ्य: दत्तांशं निष्कृष्य नूतनपीठिका विरच्यते । In relational database management program, a data retrieval operation in which a new data table is built from data in two or more exisiting tables join -n संयोजनम् । मेलनम् ।

"https://sa.wiktionary.org/w/index.php?title=join&oldid=483192" इत्यस्माद् प्रतिप्राप्तम्