software

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : तन्त्रांश: । सङ्गणकेन अनष्ठातव्या: आदेशा: । यस्मिन् यन्त्रे आदेशा: अनुष्ठिता: भवन्ति तत् यन्त्रांश: इत्युच्यते । The instructions executed by a computer, as opposed to the physical device on which they run (the "hardware").

"https://sa.wiktionary.org/w/index.php?title=software&oldid=483432" इत्यस्माद् प्रतिप्राप्तम्