security

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सुरक्षा । संरक्षणम् । सङ्गणकसंविधानां तथा तासु विद्यमानस्य दत्तांशस्य च, अभियोक्तृभ्य: तथा वातवृष्ट्यादिभ्य: विपद्भ्य संरक्षणार्थं कल्पिता: उपाया: । A general term that encompasses all aspects of the measures taken to safeguard computer systems and the data they contain from losses due to any kind of attack initiated either by people or natural elements

"https://sa.wiktionary.org/w/index.php?title=security&oldid=483419" इत्यस्माद् प्रतिप्राप्तम्