अकाशसलिल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाशसलिल¦ न॰ आकाशत् पतितं सलिलम्। आकाशात्पतिते जले। तच्च चतुर्विधं मेघादिधारानिस्मृतं धारं,चन्द्रकरतआगतं कारम्, तुषारकृतं तौषारम्, संहतहिमखण्डेननिर्वृत्तं च हैमम्। तच्च सुश्रुते दर्शितम्अम्बुशब्दे

३३

० पृष्ठे उक्तम्।

"https://sa.wiktionary.org/w/index.php?title=अकाशसलिल&oldid=193842" इत्यस्माद् प्रतिप्राप्तम्