अक्षदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदृश्¦ पु॰ अक्षान् व्यवहारान् पश्यति दृश--क्विन् कुत्वम्। अक्षदर्शकशब्दार्थे। अक्षार्थद्रष्टरि त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदृश्¦ m. (-दृक्) A judge. E. अक्ष a law suit, and दृश् who sees.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षदृश्/ अक्ष--दृश् m. a judge i.e. one who sees lawsuits.

"https://sa.wiktionary.org/w/index.php?title=अक्षदृश्&oldid=194008" इत्यस्माद् प्रतिप्राप्तम्