अगति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगति¦ स्त्री गम--क्तिन् न॰ त॰। उपायाभावे। बहु॰। गतिशून्ये, उपायशून्ये च त्रि॰। स्वार्थे कन्, शेषाद्वा कप्तत्रैवार्थे त्रि॰
“मामगतिकमिति” शङ्कराचार्य्यः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगतिः [agatiḥ], f. [न. त.]

Want of resort or recourse; necessity.

Want of access (lit. & fig.); अगतिस्तत्र रामस्य यत्र गमिष्यामि विहायसा Rām; मनोरथानामगतिर्न विद्यते Ku. 5.64, See under गति.

Evil path; अगतिश्च गतिश्चैव लोकस्य विदिता तव Mb.12.16.6. अगति (ती) क. a.

Helpless,without any resort or resource; बालमेनमगतिमादाय Dk.9; दण्डस्त्वगतिका गतिः Y.1. 346.

The last resource or shift; अगतिका गतिर्ह्येषा पापा राजोपसेविनाम् । V.l. अगतीकगतीनस्मान्नष्टार्थानर्थसिद्धये Mb.12. 1.16.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अगति/ अ-गति mfn. not going , halting , without resource , helpless

अगति/ अ-गति f. stoppage R.

अगति/ अ-गति f. want of resort or resource , unsuccessfulness Vikr. , not cohabiting with a woman.

आख्यातचन्द्रिका[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कुटिलायांगतौ
2.3.35
अकति अगति चञ्चूर्यते अटाट्यते जङ्गम्यते अरार्यते

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AGATI : A city. Two sons Takṣaka and Chattraketu were born to Lakṣmaṇa (the brother of Śrī Rāma) by his wife Urmilā. The court of the eldest prince Takṣaka was situated in the city of Agati. Formerly this place was known as Kanakhala and was occupied by forest tribes. Exterminating these forest tribes, Lakṣmaṇa buil{??} city there and apportioned it to his eldest son Takṣaka. (Uttara Rāmāyaṇa).


_______________________________
*4th word in left half of page 10 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अगति&oldid=483986" इत्यस्माद् प्रतिप्राप्तम्