पक्षधरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्षधरः, पुं, (पक्षं धरति धारयतीति वा । धृ + अच् ।) चन्द्रः । इति जटाधरः ॥ पक्षधारण- कर्त्तरि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=पक्षधरः&oldid=145877" इत्यस्माद् प्रतिप्राप्तम्