अंशावतरन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशावतरन/ अंशा n. descent of part of a deity

अंशावतरन/ अंशा n. partial incarnation

अंशावतरन/ अंशा n. title of sections 64-67 of the first book of the MBh.

"https://sa.wiktionary.org/w/index.php?title=अंशावतरन&oldid=193649" इत्यस्माद् प्रतिप्राप्तम्