अकर्मण्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्मण्य [akarmaṇya], a. [न. त]

Unable to work, inefficient, unfit for work.

Unfit to be done.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्मण्य/ अ-कर्मण्य mfn. improper to be done

अकर्मण्य/ अ-कर्मण्य mfn. unfit for work

अकर्मण्य/ अ-कर्मण्य mfn. inefficient.

"https://sa.wiktionary.org/w/index.php?title=अकर्मण्य&oldid=483676" इत्यस्माद् प्रतिप्राप्तम्