उपनेत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनेत्र¦ न॰ उपगतं नेत्रम् अत्या॰ स॰। नेत्रसमीपे धार्य्येकाचा-दिनिर्मिते नेत्रतिमिरोपकारके द्रव्यभेदे (चसमा)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उपनेत्रम् [upanētram], Spectacles.

"https://sa.wiktionary.org/w/index.php?title=उपनेत्र&oldid=493000" इत्यस्माद् प्रतिप्राप्तम्