node

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सन्धि: । ग्रन्थि: । स्थानीयजालकृतौ विद्यमानम् इदं सम्पर्कस्थानं, सन्देशं सम्पादयितुं, स्वीकर्तुं, आवर्तितुं च शक्नोति । In local area network (LAN), a connection point that can create, receive or repeat a message

"https://sa.wiktionary.org/w/index.php?title=node&oldid=483267" इत्यस्माद् प्रतिप्राप्तम्