अकृष्टपच्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्टपच्य¦ त्रि॰ अकृष्टे क्षेत्रे पच्यते पच--क्यप्

७ त॰। हलाद्यकृष्टक्षेत्रे पच्यमाने नीवारादौ शस्ये। [Page0041-a+ 38]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्टपच्य/ अ-कृष्ट--पच्य mfn. ripening in unploughed land , growing wild AV. VS. TS.

अकृष्टपच्य/ अ-कृष्ट--पच्य mfn. (said of the earth) giving fruits without having been ploughed VP.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्टपच्य वि.
(कृष्टे स्वयंमेव पच्यते कृष्टपच्यः सिं.कौ., न

"https://sa.wiktionary.org/w/index.php?title=अकृष्टपच्य&oldid=483778" इत्यस्माद् प्रतिप्राप्तम्