व्यवस्था

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्था, स्त्री, (वि + अव + स्था + “आतश्चोप- सर्गे ।” इत्यङ् । ततष्टाप् ।) शास्त्रनिरूपित- विधिः । यथा, -- “दीर्घकालं ब्रह्मचर्य्यं धारणञ्च कमण्डलोः । देवरेण सुतोत्पत्तिर्दत्तकन्या प्रदीयते ॥” इत्यादीन्यभिधाय ॥ “एतानि लोकगुप्त्यर्थं कलेरादौ महात्मभिः । निवर्त्तितानि कर्म्माणि व्यवस्थापूर्ब्बकं बुधैः ॥” इत्युद्वाहतत्त्वे हेमाद्रिपराशरभाष्ययोरादि- पुराणम् ॥ (नियमः । यथा, कथासरित्- सागरे । १०९ । ७१ । “एवं कृतगुहारक्षो महारत्नानि शङ्करः । उत्पाद्य भगवांस्तत्र व्यवस्थामादिदेश सः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्था¦ स्त्री वि + अव + स्था--ङ।

१ शास्त्रविहितस्य विषया-न्तरपरिहारेण विपयविशिषे स्थापने

२ शास्त्रमर्य्यादाया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्था¦ f. (-स्था)
1. Separating, placing remote or apart.
2. Placing or staying in or on.
3. A decree, a written declaration of the law; applied in practice to the written extracts from the codes of law, stated as the opinions of the Hindu law officers attached to the court of justice.
4. An engagement, an agreement, a contract.
5. Fixity. E. वि and अव before स्था to stay or be, affs. अङ् and टाप् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्था [vyavasthā], 1 Ā.

To be placed asunder.

To be arranged in due order.

To be settled or fixed, become permanent; वचनीयमिदं व्यवस्थितम् Ku.4.21; नटवद् व्यवतिष्ठते लिङ्गम् Sāṅkhya K.42.

To rest or depend upon. -Caus.

To place or rest upon, direct towards; तयोः समापत्तिषु कातराणि किंचिद्व्यवस्थापितसंहृतानि Ku.7.75.

To arrange, manage, adjust.

To settle, resolve, decree.

To separate, place apart.

To do, perform.

To lay down a rule or law, enact a law.

व्यवस्था [vyavasthā], 1 Adjustment, arrangement, settlement; as in वर्णाश्रमव्यवस्था.

Fixity, definiteness; भङ्गं जयं चापतुरव्यवस्थम् R.7.54.

Fixity, firm basis; आजह्रतु- स्तच्चरणौ पृथिव्यां स्थलारवन्दश्रियमव्यवस्थाम् Ku.1.33.

Relative position.

A settled rule, law, statute, decree, decision, legal opinion, written declaration of the law (especially on doubtful points or where contradictory texts have to be properly adjusted).

An agreement, a contract.

State, condition.

State or order of things.

Separation. -Comp. -अतिक्रमः violation of the law, breaking a contract.-पत्रम् a written deed, document.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


व्यवस्था/ व्य्-अव- A1. -तिष्ठते, to go apart , separate from( abl. ) S3a1n3khS3r. ; to differ respectively S3am2k. ; to halt , stop , stay R. ; to prepare or make ready for( dat. ) ib. ; to be settled , be (logically) true or tenable MBh. Sarvad. ; to appear as( nom. ) Nir. Sa1m2khyak. : Caus. -स्थापयति, to put down , place VarBr2S. Va1s. ; to fix on , direct towards( loc. ) Kum. ; to charge with , appoint to( अर्थम्) Hit. ; to stop , hold up , prevent from falling MBh. Ra1jat. ; to restore , re-establish Kum. Ja1takam. ; to settle , arrange , establish , determine , prove to be (logically) tenable Das3. Sarvad. ; to give a name DivyA7v. ; to perform MW.

व्यवस्था/ व्य्-अवस्था f. respective difference( आयाम्loc. in each single case) S3rS. Kap. S3am2k.

व्यवस्था/ व्य्-अवस्था f. abiding in one place , steadiness Katha1s.

व्यवस्था/ व्य्-अवस्था f. fixity , perseverance , constancy MBh. R. etc.

व्यवस्था/ व्य्-अवस्था f. a fixed limit S3is3.

व्यवस्था/ व्य्-अवस्था f. settlement , establishment , decision , statute , law , rule ( अया, instr. according to a fixed rule) BhP. Pa1n2. Sch. Kull.

व्यवस्था/ व्य्-अवस्था f. legal decision or opinion (applied to the written extracts from the codes of law or adjustment of contradictory passages in different codes) W.

व्यवस्था/ व्य्-अवस्था f. conviction , persuasion R.

व्यवस्था/ व्य्-अवस्था f. fixed relation of time or place Pa1n2. 1-1 , 34

व्यवस्था/ व्य्-अवस्था f. rate , proportion Bhpr.

व्यवस्था/ व्य्-अवस्था f. state , condition Ka1v. Ra1jat.

व्यवस्था/ व्य्-अवस्था f. case , occasion , opportunity Ra1jat. W.

व्यवस्था/ व्य्-अवस्था f. an engagement , agreement , contract ib.

"https://sa.wiktionary.org/w/index.php?title=व्यवस्था&oldid=504685" इत्यस्माद् प्रतिप्राप्तम्