अक्षशौण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षशौण्ड¦ पु॰ अक्षेषु तत्क्रीडायां शौण्डः प्रवीणः

७ त॰। द्यूतक्रीडाकुशले।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षशौण्ड/ अक्ष--शौण्ड mfn. fond of gambling.

"https://sa.wiktionary.org/w/index.php?title=अक्षशौण्ड&oldid=483906" इत्यस्माद् प्रतिप्राप्तम्