अंशुपट्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुपट्ट¦ न॰ अंशुना सूक्ष्मसूत्रेण युक्तं पट्टम्। सूक्ष्मसूत्रघटितपट्टवस्त्रे।
“श्रीफलैरंशुपट्टानामिति” विष्णु॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुपट्ट/ अंशु--पट्ट n. a kind of cloth.

"https://sa.wiktionary.org/w/index.php?title=अंशुपट्ट&oldid=483613" इत्यस्माद् प्रतिप्राप्तम्