अन्ततस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ततः, [स्] व्य, (अन्त + तस् ।) सम्भावना । अवयवः । पञ्चम्यर्थं । शासनं । इति विश्वः ॥ (शेषादारभ्य । प्रान्तभागेन । अग्रभागेन । “वैश्योऽद्भिः प्राशिताभिश्चशूद्रः स्पृष्टाभिरन्ततः” इति मनुः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ततस्¦ अव्य॰ अन्त + सार्वविभक्तिकस्तसि। अन्तेन अन्तेअन्तादित्याद्यर्थे। तत्र तृतीयार्थे।
“वैश्योऽद्भिः प्रासिता-[Page0198-a+ 38] भिस्तु शूद्रः स्पृष्टाभिरन्तत” इति मनुः।
“शुध्येतस्त्री च शूद्रश्चसकृत्स्पृष्टाभिरन्तत” इति या॰। सप्तम्यर्थे
“सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्तत” इति मनुः।
“अन्ततः उपस्पृश्य शुचिरिति गोभि॰। अन्ततःअन्तावच्छेदे इत्यर्थः
“तामन्ततोऽपक्रम्येत्यादौ तु पञ्चम्यर्थे। अपेक्षायां, सम्भावनायाञ्च। अवयवे, शासने च विश्व॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ततस्¦ ind.
1. From the end, from the term.
2. Similarly, like.
3. In part.
4. Lastly, finaly. E. अन्त, and तस् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन्ततस्/ अन्त--तस् ind. from the end , from the term

अन्ततस्/ अन्त--तस् ind. lastly , finally

अन्ततस्/ अन्त--तस् ind. in the lowest way

अन्ततस्/ अन्त--तस् ind. in part

अन्ततस्/ अन्त--तस् ind. within.

"https://sa.wiktionary.org/w/index.php?title=अन्ततस्&oldid=201032" इत्यस्माद् प्रतिप्राप्तम्