अक्षरजननी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजननी स्त्री, (अक्षराणाम् अक्षरम्य वा जननी उत्पादिका ।) लेखनी । कलमः । यथा, -- “लेखन्यक्षरजननी वर्णमाला मसिप्रसू” । इति हारावलीति केचित् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजननी¦ स्त्री अक्षराणां जननीव। लेखन्याम् (कलम्)।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजननी¦ f. (-नी) A pen. E. अक्षर a letter, and जननी a mother.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षरजननी/ अ-क्षर--जननी f. " letter producer " , a reed or pen.

"https://sa.wiktionary.org/w/index.php?title=अक्षरजननी&oldid=483884" इत्यस्माद् प्रतिप्राप्तम्