आक्रमण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमणम्, क्ली, (आङ् + क्रम् + ल्युट् ।) आक्रमकरणं । (“यः पृष्ठवर्त्ती नृपतिः देशाक्रमणाद्याचरति” । इति कुल्लूकभट्टः ।) व्यापनं ॥ (अतिवर्त्तनं । यथा, रामायणे । “कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति” । आरोहणम् । यथा रामायणे । “न देवलोकाक्रमणं नामरत्वमहं वृणे” ।)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमण/ आ-क्रमण mfn. approaching , stepping upon VS. xxv , 3 and 6

आक्रमण/ आ-क्रमण n. stepping upon , ascending , mounting AV. TS. etc.

आक्रमण/ आ-क्रमण n. marching against , invading , subduing Katha1s. Comm. on Mn. vii , 207

आक्रमण/ आ-क्रमण n. spreading or extending over( loc. , दिक्षु) Katha1s.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आक्रमण न.
(आ + क्रमु पादविक्षेपे + ल्युट्), 1. पूँछ के जोड़ = पर्व) एवं मध्यभाग पर स्थित) एक धब्बा, जहाँ से कोई महावेदि के स्थल में प्रवेश अथवा आरोहण करता है, आप.श्रौ.सू. 16.21.12 (इष्टकाम् उपदध्यात्) 2 अ. वेदि (की घास) को पार करना (आगे जाना) शां.श्रौ.सू. 1.4.1. 2 ब. ध्रुव के सामने प्रस्तर को लाँघना, भा.श्रौ.सू. 2.13.7; प्रत्याक्रमण = ‘दक्षिण से उत्तर की ओर वापस आना’, 2.14.2 (दर्श) एवं ‘अतिक्रमण’ भी देखें। आक्रमण

"https://sa.wiktionary.org/w/index.php?title=आक्रमण&oldid=490287" इत्यस्माद् प्रतिप्राप्तम्