पञ्चम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चमम्, क्ली, मैथुनम् । यथा, -- “भगलिङ्गस्य योगेन मैथुनं यद्भवेत् प्रिये । तस्य नाम भवेद्देवि पञ्चमं परिकीर्त्तितम् ॥” इति समायाचारतन्त्रे द्वितीयपटलः ॥

पञ्चमः, त्रि, पञ्चानां पूरणः । (पूरणे डट ततः नान्तादिति मट् ।) पा~च इत्यादि भाषा । इति मेदिनी ॥ (यथा, मनुः । ८ । १२५ । “उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥”) रुचिरः । दक्षः । इति हेमचन्द्रः ॥

पञ्चमः, पुं, पञ्चानां स्वराणां पूरणः । तन्त्री- कण्ठोत्थितस्वरविशेषः । इत्यमरः ॥ स तु षड्- जादिसप्तस्वराणां पञ्चमः स्वरः । तस्योत्- पत्तिर्यथा, -- “वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्द्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥” इति तट्टीकायां भरतः ॥ अपि च । “प्राणोऽपानः समानश्च उदानो व्यान एव च । एतेषां समवायेन जायते पञ्चमः स्वरः ॥” इति सङ्गीतदामोदरः ॥ अस्य जातिः औडवः । पञ्चस्वरमिलित इति यावत् । अस्य कूटतानाः विंशत्यधिकशतम् १२० प्रत्येकताने चत्वारिंशत् ४० । समुदायेन चतुःसहस्राष्टशतानि ४८०० ताना भवन्ति । अस्योच्चारणजातिः पिकः । उच्चारणस्थानं उरः गलः शिरश्च । व्याकरण- मते अधरः । अयं विप्रवर्णः । इति शुद्ध- तानविवेकलक्षणम् ॥ अस्य रूपं इन्द्ररूप- तुल्यम् । वर्णः श्यामः । स्थानं क्रौञ्चद्वीपम् । देवता महादेवः । वारो बृहस्पतेः । समय- श्चतुस्त्रिंशत्पलाधिकाष्टौ घटिकाः । श्रुतय- श्चत्वारः क्षितिः रक्ता सन्दीपनी आलापिनी च । मूर्च्छनास्तिस्रः यमली निर्म्मली कोमली च । इति नादपुराणम् ॥ * ॥ रागभेदः । इति मेदिनी ॥ अयं कल्लिनाथमते सोमेश्वरमते च षड्रागाणां मध्ये तृतीयरागः । सोमेश्वरमते अस्य गानसमयः शरदृतुः प्रातःकालश्च । कल्लि- नाथमते अस्य रागिण्यः षट् । यथा, त्रिवेणी १ स्तम्भतीर्था २ आभीरी ३ कुकभ् ४ वरारी ५ सावीरी ६ । सोमेश्वरमते तु विभासा १ भूपाली २ कार्णाटी ३ वडहंसिका ४ मालश्रीः ५ पटमञ्जरी ६ । अस्मिन्रागे गान्धार- स्वरस्तीव्रः । ॠषभपञ्चमौ स्वरौ लुप्तौ । षड्ज- स्वरः गृहांशन्यासाः । स च हनूमन्मते भरत- मते च भैरवरागस्याष्टमपुत्त्रः । इति सङ्गीत- शास्त्रम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चम पुं।

पञ्चमस्वरः

समानार्थक:पञ्चम

1।7।1।2।1

निषादर्षभगान्धारषड्जमध्यमधैवताः। पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः॥

पदार्थ-विभागः : , गुणः, शब्दः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चम¦ mfn. (-मः-मी-मं)
1. Fifth.
2. Beautiful, pleasing.
3. Dexterous, cle- ver. m. (-मः)
1. The fifth note of the Hindu musical scale. It is called Panchama, from being said to be formed by air drawn from five places; the navel, the breast, the heart, the throat, and forehead.
2. One of the RA4GAS or modes of music. f. (-मी)
1. A name of DRAUPADI4, the wife of the five Pa4ndus.
2. A che- quered cloth for playing at draughts, &c. a chess board.
3. The fifth day of a half month.
4. The ablative case, (in gram.) n. (-मं)
1. The fifth.
2. Sexual intercourse. E. पञ्चन् five, and डटि aff. with मट augment; or पञ्चपतीन् मिनोति वध्नाति प्रेम्णा | मी-वन्धे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चम [pañcama], a. (-भी f.) The fifth.

Forming a fifth part.

Dexterous, clever.

Beautiful, brilliant.

मः The fifth (or in later times the seventh) note of the Indian gamut; it is said to be produced by the cuckoo (कोकिलो रौति पञ्चमम् Nārada), and is so called because it is produced from 5 parts of the body: वायुः समुद्गतो नाभेरुरोहृत्कण्ठमूर्धसु । विचरन् पञ्चमस्थानप्राप्त्या पञ्चम उच्यते ॥.

N. of a Rāga or musical mode (sung in the above note); व्यथयति वृथा मौनं तन्वि प्रपञ्चय पञ्चमम् Gīt.1; so उदञ्चितपञ्चमरागम् Gīt.1.

The fifth consonant of a class; i. e. a nasal.

मम् A fifth.

Sexual intercourse (मैथुन), the fifth मकार of the Tāntrikas. -मम्ind. For the fifth time, fifthly; Ms.8.125.

मी The fifth day of a lunar fortnight.

The ablative case (in gram.).

An epithet of Draupadī.

A chequered board for playing at draughts. -Comp. -आस्यः the cuckoo. -स्वरम् N. of a metre; P. R.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पञ्चम mf( ई)n. the fifth VS. AV. etc. (See. Pa1n2. 5-2 , 49 )

पञ्चम mf( ई)n. forming the 5th part (with or sc. अंश= 1/5) TBr. Mn. etc.

पञ्चम mf( ई)n. = रुचिरor दक्षL.

पञ्चम m. (in music) the 5th (later 7th) note of the gamut (supposed to be produced by the air drawn from 5 parts of the body) MBh. Sa1h.

पञ्चम m. = -रागGi1t.

पञ्चम m. the 21st कल्प(called after the musical note) Va1yuP.

पञ्चम m. the 5th consonant of a वर्ग( i.e. the nasal) VPra1t. Pa1n2. Sch.

पञ्चम m. N. of a मुनिCat.

पञ्चम n. the fifth part , 1/5(See. above and Pa1n2. 5-3 , 49 )

पञ्चम n. copulation (as the 5th of the तत्त्वs of the तान्त्रिकs ; See. पञ्च-तत्त्व)

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a pupil of कृत. Br. II. ३५. ५१.
(II)--outside the pale of the four आश्रमस्: a mixed caste. Br. III. १५. ३७.
(III)--the twenty-first Kalpa; consisting of प्राण, अपान, समान, उदान, and व्यान; mind-born sons of ब्रह्मा. वा. २१. ४७.
(IV)--the fifth note in music. वा. २१. ४९. ८६. ३७.
(V)--a pupil of हिरण्यनाभ's son; a सामग. वा. ६१. ४४.
"https://sa.wiktionary.org/w/index.php?title=पञ्चम&oldid=500753" इत्यस्माद् प्रतिप्राप्तम्