जन्तु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तुः, पुं, (जायते उद्भवतीति । जन + “कमि- मनिजनीति ।” उणां । १ । ७२ । इति तुः ।) प्राणी । इत्यमरः । १ । ४ । ३० ॥ (यथा, मनौ । ४ । २४० । “एकः प्रजायते जन्तुरेक एव प्रलीयते । एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥” मनुष्ये बहुवचनान्तः । इति निघण्टुः ॥ यथा, ऋग्वेदे । १ । ९४ । ५ । “विशां गोपा अस्य चरन्ति जन्तवो द्बिपच्च यदुत चतुष्पदक्तुभिः ॥” सोमकस्य राज्ञः पुत्त्रविशेषः । अस्य विवरण- मुक्तं यथा, महाभारते । ३ । १२७ -- १२८ अध्याययोः । “युधिष्ठिरासीन्नृपतिः सोमको नाम धार्म्मिकः । तस्य भार्य्याशतं राजन् ! सदृशीनामभूत्तदा ॥ स वै यत्नेन महता तासु पुत्त्रं महीपतिः । कञ्चिन्नासादयामास कालेन महता ह्यपि ॥ कदाचित्तस्य वृद्धस्य घटमानस्य यत्नतः । जन्तुर्नाम सुतस्तस्मिन् स्त्रीशते समजायत ॥ तं जातं मातरः सर्व्वाः परिवार्य्य समासते । सततं पृष्ठतः कृत्वा कामभोगान् विशाम्पते ! ॥ ततः पिपीलिका जन्तुं कदाचिददशत् स्फिचि । स दष्टो व्यनदन्नादं तेन दुःखेन बालकः ॥ ततस्ता मातरः सर्व्वाः प्राक्रोशन् भृशदुःखिताः । प्रावार्य्य जन्तुं सहिताः स शब्दस्तुमुलोऽभवत् ॥ तमार्त्तनादं सहसा शुश्राव स महीपतिः । अमात्यपर्षदो मध्ये उपविष्टः सहर्त्विजा ॥ ततः प्रस्थापयामास किमेतदिति पार्थिवः । तस्मै क्षत्ता यथावृत्तमाचचत्ते सुतं प्रति ॥ त्वरमाणः स चोत्थाय सोमकः सह मन्त्रिभिः । प्रविश्यान्तःपुरं पुत्त्रमाश्वासयदरिन्दमः ॥ सान्त्वयित्वा तु तं पुत्त्र निष्क्रम्यान्तःपुरान्नृपः । ऋत्विजा सहितो राजन् ! सहामात्य उपा- विशत् ॥ सोमक उवाच । धिगस्त्विहैकपुत्त्रत्वमपुत्त्रत्वं वरं भवेत् । नित्यातुरत्वाद्भूतानां शोक एवैकपुत्त्रता ॥ इदं भार्य्याशतं ब्रह्मन् ! परीक्ष्य सदृशं प्रभो ! । पुत्त्रार्थिना मया चोढं न तासां विद्यते प्रजा ॥ एकः कथञ्चिदुत्पन्नः पुत्त्रो जन्तुरयं मम । यतमानासु सर्व्वासु किन्नु दुःखमतः परम् ॥ वयश्च समतीतं मे सभार्य्यस्य द्बिजोत्तम ! । आसां प्राणाः समायत्ता मम चात्रैकपुत्त्रके ॥ स्यात्तु कर्म्म तथा युक्तं येन पुत्त्रशतं भवेत् । महता लघुना वापि कर्म्मणा दुंष्करेण वा ॥ ऋत्विगुवाच । अस्ति चैतादृशं कर्म्म येन पुत्त्रशतं भवेत् । यदि शक्नोषि तत् कर्त्तुमथ वक्ष्यामि सोमक ! ॥ सोमक उवाच । कार्य्यं वा यदि वाकार्य्यं येन पुत्त्रशतं भवेत् । कृतमेवेति तद्विद्धि भगवन् ! प्रब्रवीतु मे ॥ ऋत्विगुवाच । यजस्व जन्तुना राजंस्त्वं मया वितते क्रतौ । ततः पुत्त्रशतं श्रीमद्भविष्यत्यचिरेण ते ॥ वपायां हूयमानायां धूममाघ्राय मातरः । ततस्ताः सुमहावीर्य्यान् जनयिष्यन्ति ते सुतान् । तस्यामेव तु ते जन्तुर्भविता पुनरात्मजः । उत्तरे चास्य सौवर्णं लक्ष्म पार्श्वे भविष्यति ॥ ततः स याजयामास सोमकं तेन जन्तुना । मातरस्तु वलात् पुत्त्रमपाकार्षुः कृपान्विताः ॥ हा हताः स्मेति वाशन्त्यस्तीव्रशोकसमाहताः । रुदत्यः करुणञ्चापि गृहीत्वा दक्षिणे करे ॥ सव्ये पाणौ गृहीत्वा तु याजकोऽपि स्म कर्षति । कुररीणामिवार्त्तानां समाकृष्य तु तं सुतम् ॥ विशस्य चैनं विधिना वपामस्य जुहाव सः । वपायां हूयमानायां गन्धमाघ्राय मातरः ॥ आर्त्ता निपेतुः सहसा पृथिव्यां कुरुनन्दन ! ॥ सर्व्वाश्च गर्भानलभंस्ततस्ताः परमाङ्गनाः ॥ ततो दशसु मासेषु सोमकस्य विशाम्पतेः । जज्ञे पुत्त्रशतं पूर्णं तासु सर्व्वासु भारत ! ॥ जन्तुर्ज्येष्ठः समभवत् जनित्र्यामेव पार्थिव ! । स तासामिष्ट एवासीत् न तथा ते निजाः सुताः ॥ तच्च लक्षणमस्यासीत् सौवर्णं पार्श्व उत्तरे । तस्मित् पुत्त्रशते चाग्र्यः स बभूव गुणैरपि ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तु पुं।

प्राणी

समानार्थक:प्राणिन्,चेतन,जन्मिन्,जन्तु,जन्यु,शरीरिन्,भूत

1।4।30।2।4

जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः। प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः॥

वैशिष्ट्यवत् : जननम्

 : नरकस्थप्राणी, मनुष्यः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तु¦ पु॰ जन--तुन्।

१ जननशीले प्राणिनि अमरः अविद्या-दोषात् देहात्माभिमानिनि

२ जीवे।
“एतेषामेव जन्तूनांभार्य्यात्वमुपयान्ति ताः” मनुः।
“ज्ञानमस्ति समस्तस्यजन्तोर्विषयगोचरे” देवीमा॰
“स्वेदजाः कृमयः प्रोक्ताजन्तवश्च यथाक्रमम्” भा॰ आश्व॰

११

३६ श्लो॰। सोमकस्यनृपस्य भार्य्याशते जायमाने पुत्रभेदे
“युधिष्ठिरासीन्नृपतिः सोमको नाम धार्म्मिकः” इत्युपक्रमे
“कदाचित्तस्यवृद्धस्य घटमानस्य यत्नतः! जन्तुर्नाम सुतस्तस्मिन् स्त्रीशतेसमजायन” इत्युक्त्वा
“तस्य राज्ञ एकपुत्रत्वदुःखनिवार-णाय लोमशेन वह्नौ जन्तुवपाया हवने कृते जन्तुपूर्वकंपुत्रशतं स्त्रीशते तस्याजायत इत्युक्तम् भा॰ व॰

१२

७ ।

२२

८ अ॰। जन्तूपाख्याने दृश्यम्।

४ मनुष्ये ब॰ व॰” निघण्टुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तु¦ m. (-न्तुः) Any animal, any being endowed with animal life; it is more usually applied however to beings of the lowest organiza- tion. E. जन् to be born, तुन् Unadi aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तुः [jantuḥ], [जन्-तुन्]

A creature, a living being, man; Ś.5.2; Ms.3.77.

The (individual) soul.

An animal of the lowest organization.

People, mankind.

Comp. कम्बुः a snail's shell.

a snail.

घ्नः the citron.

a snail. -फलः the Udumbara tree.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जन्तु m. a child , offspring RV. Katha1s. iic , 58

जन्तु m. a creature , living being , man , person (the sg. also used collectively e.g. सर्व ज्, " everybody " S3ak. v , 5/6 ; अयं जन्तुः, " the man " Kat2hUp. ii , 20 S3vetUp. iii , 20 Mn. xii , 99 ) RV. Mn. etc.

जन्तु m. a kinsman , servant RV. i , 81 , 9 and 94 , 5 ; x , 140 , 4

जन्तु m. any animal of the lowest organisation , worms , insects Mn. vi , 68 f. MBh. xiv , 1136 Sus3r.

जन्तु m. (n.) HYog. iii , 53 and Subh.

जन्तु m. a tree Gal.

जन्तु m. N. of a son of सोमकMBh. iii , 10473ff. Hariv. 1793 BhP. ix , 22 , 1 Katha1s. xiii , 58ff

जन्तु m. See. क्षिति-, क्षुद्र-, जल-.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Purudvat and भद्रसेना, the Vai- darbhi. Wife of ऐक्ष्वाकी, and son सात्वत. M. ४४. ४५-6.
(II)--a son of Somaka; was killed (before he got an heir? अजमीढ and धूमिनि had to start the line again). M. ५०. १६-19; वा. ९९. २०९.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


JANTU :

1) General information. A King of the Pūru dynasty. It is mentioned in Agni Purāṇa, Chapter 278, that he was the son of the King Somaka and father of the King Vṛṣatanu.

2) Jantu born again. Somaka had hundred wives. But only one of them gave birth to a child. That child was Jantu. He was a pet of all the hundred wives. Once Jantu was bitten by an ant. All the hundred queens began crying and shouting and all ran to him. Hearing the tumult in the women's apartment of the palace, the King and the minister ran to that place. When the tumult was over the King began to think. “It is better to have no sons at all, than to have only one son. There are hundred queens. But none of them bears a child. Is there a solution for this?”

At last the King summoned his family-priests and consulted them. The decision of the priests was that if the King should sacrifice his only son, then all his wives would become pregnant and all would give birth to children, and that among the sons thus born, Jantu also would be reborn. The mother of Jantu did not look at this project with favour. “How can we be sure that Jantu also will be there among the sons to be born, after his death?” She was worried by this thought. The priests consoled her and said that there will be a golden mole on the left flank of Jantu. Finally the mother agreed to their plan. Sacrificial dais was arranged. Sacrificial fire for holy offerings was prepared. The priests tore the child into pieces and offered them as oblation in the fire. When the sacrifice was finished, all the hundred queens became pregnant. Each of them gave birth to a child. As the priests had predicted, there was a golden mole on the left flank of the child delivered by the mother of Jantu. (M.B. Vana Parva, Chapters 127 and 128).


_______________________________
*5th word in right half of page 347 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jantu, besides the general sense of ‘man,’ has also in a few passages[१] the more restricted sense of ‘follower’ or ‘subject.’ The ‘followers of Śvaitreya[२] may be compared with the ‘subjects (viśaḥ) of Tṛṇaskanda.[३]

  1. Rv. 1. 94, 5;
    x. 140, 4.
  2. Rv. v. 19, 3.
  3. Rv. i. 172, 3.
"https://sa.wiktionary.org/w/index.php?title=जन्तु&oldid=499673" इत्यस्माद् प्रतिप्राप्तम्