अधोमुख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोमुखः, त्रि, (अधोमुखं यस्य सः ।) अधोवदनः । पातालमुखः । तत्पर्य्यायः । अवाङ्मुखः २ । इत्य- मरः ॥ अवाचीनः ३ । इति जटाधरः ॥ अधो- मुखनक्षत्रगणो यथा, -- “अश्लेषवह्नियमपित्र्यविशाखयुक्तं पूर्ब्बत्रयं शतभिषा च नवाप्युडूनि । एतान्यधोमुखगणानि शुभानि नित्यं विद्यार्घ्यभूमिखननेषु च शोभितानि” ॥ इति ज्योतिःसारसंग्रहः ।

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोमुख वि।

अधोमुखः

समानार्थक:अवाञ्च्,अधोमुख,अवाग्र,अवनत,आनत

3।1।33।2।4

स्वप्नक्शयालुर्निद्रालुर्निद्राणशयितौ समौ। पराङ्मुखः पराचीनः स्यादवाङप्यधोमुखः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोमुख¦ त्रि॰ अधो मुखं यस्य ब॰। ज्योतिष-शास्त्रे प्रसिद्धेषु नक्षत्रभेदेषु। यथा
“मूलाश्लेषा कृत्तिकाच विशाखा भरणी तथा। मघा पूर्ब्बात्रयं चैव अधोमुख-गणः स्मृत” इति। गोजिह्वाख्यवृक्षे (अनन्तमूल)अवाङ्मुखे स्त्रियां वा ङीष्।
“स्तब्धदृष्टिरधोमुख” इति
“अधोमुखैरूर्द्धमुखैस्य पत्रिभिः” इति रघुः। मुद्रा-भेदे च तत्स्वरूपं मुद्राशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोमुख¦ mfn. (-ख-खा-खी-खं)
1. Down-looked, looking downwards.
2. Inverted, turned upside down.
3. Headlong. f. (-खा) A plant, (Premna esculenta.) E. अधस्, and मुख the face.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोमुख/ अधो-मुख mf( आ[ S3is3. ] or ई)n. having the face downwards

अधोमुख/ अधो-मुख mf( आ[ S3is3. ] or ई)n. headlong

अधोमुख/ अधो-मुख mf( आ[ S3is3. ] or ई)n. upside down

अधोमुख/ अधो-मुख m. विष्णु

अधोमुख/ अधो-मुख m. a division of hell VP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--see अधश्शिरस्। Br. IV. 2. १६३.

"https://sa.wiktionary.org/w/index.php?title=अधोमुख&oldid=485421" इत्यस्माद् प्रतिप्राप्तम्