तनयः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनयः, पुं, (तनोति विस्तारयति कुलमिति । तन् + “वलिमलितनिभ्यः कयन् ।” उणां । ४ । ९९ । इति कयन् ।) पुत्त्रः । इत्यमरः । २ । ६ । २७ ॥ (यथा, मनुः । ३ । १६ । “शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तनयः [tanayḥ], [तनोति कुलं, तन्-कयन्]

A son; Ms.3.16; सुदक्षिणायां तनयं ययाचे R.2.64.

A male descendant.

(In astrol.) N. of the fifth lunar mansion. -या A daughter; Ms.11.171. ˚भवनम् The 5th lunar mansion; Bṛi S.14.27. गिरि˚, कलिन्द˚ &c. -यौ (dual) A son and a daughter. -यम् Posterity, family, offspring.-तनयीकृत a. made a son; मातामहस्य यो मात्रा दौहित्रस्तनयी- कृतः Rāj. T.4.8.

"https://sa.wiktionary.org/w/index.php?title=तनयः&oldid=395418" इत्यस्माद् प्रतिप्राप्तम्