घटना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना, स्त्री, (घट + णिच् + युच् टाप् च ।) संघार्ता- करणम् । समूहीकरणम् । यथा, “करिणां घठना घटा ।” इत्यमरः । २ । ८ । १०७ ॥ योजना । मेलनम् । यथा, “अघटनघटनापटीयसी माया ।” इति मायालक्षणम् ॥ (यथा, राज- तरङ्गिण्याम् । ४ । ३६५ । “शक्तिः काऽप्यपरीक्षितास्ति महतां स्वैरं दविष्ठान्यहो यन्माहात्म्यवशेन यान्ति घटनां कार्य्याणि निर्यन्त्रणम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना स्त्री।

हस्तिसङ्घः

समानार्थक:घटना,घटा

2।8।107।1।3

क्ष्वेडा तु सिंहनादः स्यात्करिणां घटना घटा। क्रन्दनं योधसंरावो बृंहितं करिगर्जितम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना¦ स्त्री चु॰ घट--युच्।

१ संहतकरणे,

२ योजने

४ मेलने,

४ करिणां समूहे च अमरः।
“वाच्यं स्पष्टनिजपराङ्गघटनामालोक्य कालविज्ञः” वृ॰ स॰

५१ अ॰।
“प्रियजनघटनामाशु दुःशीलतां च” वृ॰ स॰

५२ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


घटना f. exertion , motion , acting , manner of acting VarBr2S. l , 1 Pan5cat. Katha1s. cxxii , 33

घटना f. striving after , being occupied or busy with( loc. or in comp. ) , S3a1ntis3. ii , 20 (= Na1g. iv , 2 ) Sa1h. iv , 14/v ( इषु-, " shooting an arrow " )

घटना f. taking effect , answering , accomplishment , ( नां-या, " to take effect , succeed " Ra1jat. iv , 365 ; नां-नी, to effect , accomplish Sin6ha7s. )

घटना f. connection , union with (in comp. ) Sa1h. iii , 226/227

घटना f. (= ट)a troop (of elephants) L.

घटना f. a literary composition , viii , 7

घटना f. a work consisting of (in comp. ) Vcar. vi , 33

"https://sa.wiktionary.org/w/index.php?title=घटना&oldid=499425" इत्यस्माद् प्रतिप्राप्तम्