directory

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : विभाग: । पदानुक्रमिकसञ्चिकासंविधायां विद्यमाने अस्मिन् स्तरे सञ्चिका:, उपविभागा: वा भवन्ति । A node in a hierarchical file system which contains zero or more other nodes - generally, files or other directories.

"https://sa.wiktionary.org/w/index.php?title=directory&oldid=482744" इत्यस्माद् प्रतिप्राप्तम्