commit

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : दृढीकरणम् । कश्चित् व्यापार: समीचीन: इति निश्चित्य तस्य ‘commit’ इति आदेशद्वारा दृढीकरणम् । दत्तांशनिधौ अनेन आदेशेन अभिलेखा: दृढं परिवर्तिता: भवन्ति । To confirm a transaction by making the changes to the database permanent

"https://sa.wiktionary.org/w/index.php?title=commit&oldid=482450" इत्यस्माद् प्रतिप्राप्तम्