आत्मजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आत्मजः, पुं, (आत्मन् + जन् + डः । आत्मा वै जायते पुत्र इति श्रुतेः ।) पुत्रः । इत्यमरः ॥ मनुः, १७ । १४ । “तस्यार्थे सर्व्वभूतानां गोप्तारं धर्म्ममात्मजं” । यथा रामायणे, -- “दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजां” ॥)

"https://sa.wiktionary.org/w/index.php?title=आत्मजः&oldid=115365" इत्यस्माद् प्रतिप्राप्तम्