archive

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पुरावृत्तम् । लेखागारम् । (१) कदाचिदेव उपगत:, दत्तांशस्य व्यापकसङ्ग्रह: । (२) दत्तांशस्य लाघवेन सङ्ग्रहार्थं अथवा वितरणार्थं परिकल्पिता विशिष्टसञ्चिका । (1) An infrequently accessed but comprehensive collection of data. (2) A file designed for space-efficient storage or distribution. archive -v पुरावृत्ते/लेखागारे रक्ष १-प (रक्षति) ।

"https://sa.wiktionary.org/w/index.php?title=archive&oldid=481901" इत्यस्माद् प्रतिप्राप्तम्