firewall

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : पावकवृति: -स्त्री । दहनदुर्गम् । विशेषसुरक्षाव्यवस्थया युक्तम् इदं सङ्गणकं प्रतीहार: इव तिष्ठति । अस्य सङ्गणकस्य माध्यस्थ्येन बहिर्भूतजालकृतिभि: सम्पर्क: साध्यते - यथा अन्तर्जालम्, दूरभाषासम्पर्कजालम् इत्यादीनि । इयं पावकवृति:, कस्याश्चित् संस्थाया: मर्यादितसुरक्षायुक्तसङ्गणकानि बहिर्भूतेभ्य: अभियोक्तृभ्य: रक्षति । A dedicated gateway machine with special security precautions on it, used to service outside network, especially Internet , connections and dial-in lines. The idea is to protect a cluster of more loosely administered machines hidden behind it from crackers .

"https://sa.wiktionary.org/w/index.php?title=firewall&oldid=483073" इत्यस्माद् प्रतिप्राप्तम्